| Śrīla Śrīdhara Svāmī provides evidence from the sage Parāśara, as quoted in the Viṣṇu Purāṇa (5.29.31), to the effect that there were actually 16,100 royal maidens imprisoned in Bhauma’s palace: | | | Śrīla Śrīdhara Svāmī proporciona evidencia del sabio Parāśara, citada en el Viṣṇu Purāṇa (5.29.31), en el sentido de que en realidad había 16.100 doncellas reales encarceladas en el palacio de Bhauma: | |
|
| kanyā-pure sa kanyānāṁ
ṣoḍaśātulya-vikramaḥ
śatādhikāni dadṛśe
sahasrāṇi mahā-mate | | | kanyā-pure sa kanyānāṁ
ṣoḍaśātulya-vikramaḥ
śatādhikāni dadṛśe
sahasrāṇi mahā-mate | |
|
| “Within the maidens’ quarters, O wise one, that Lord of unequaled prowess found 16,100 princesses.” | | | «Dentro de las habitaciones de las doncellas, ¡oh sabio! ese Señor de incomparable destreza encontró 16,100 princesas». | |
|
| Another relevant verse from the Viṣṇu Purāṇa (5.29.9) is as follows: | | | Otro verso relevante del Viṣṇu Purāṇa (5.29.9) afirma lo siguiente: | |
|
| deva-siddhāsurādīnāṁ
nṛpānāṁ ca janārdana
hṛtvā hi so ’suraḥ kanyā
rurodha nija-mandire | | | deva-siddhāsurādīnāṁ
nṛpānāṁ ca janārdana
hṛtvā hi so ’suraḥ kanyā
rurodha nija-mandire | |
|
| “The demon [Bhaumāsura] kidnapped the unmarried daughters of demigods, siddhas, asuras and kings, O Janārdana, and imprisoned them in his palace.” | | | «El demonio [Bhaumāsura] secuestró a las hijas solteras de semidioses, siddhas, asuras y reyes, ¡oh Janārdana! y las encarceló en su palacio». | |
|