Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 59 The Killing of the Demon Naraka — La muerte del demonio Naraka >>

<< VERSE 12 — VERSO 12 >>


tāmro ’ntarikṣaḥ śravaṇo vibhāvasur
vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
bhauma-prayuktā niragan dhṛtāyudhāḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Ordered by Bhaumāsura, Mura’s seven sons — Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān and Aruṇa — followed their general, Pīṭha, onto the battlefield bearing their weapons.Por orden de Bhaumāsura, los siete hijos de Mura (Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān y Aruṇa) siguieron a su general, Pīṭha, al campo de batalla portando sus armas.

PURPORT — SIGNIFICADO

This verse has not purport by His Holiness Hṛdayānanda dās Gosvāmi, initiated disciple of His Divine Grace A.C. Bhaktivedanta Svāmī Prabhupāda.

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library