Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 53 Kṛṣṇa Kidnaps Rukmiṇī — Kṛṣṇa rapta a Rukmiṇī >>

<< VERSE 5 — VERSO 5 >>


sa cāśvaiḥ śaibya-sugrīva-
meghapuṣpa-balāhakaiḥ
yuktaṁ ratham upānīya
tasthau prāñjalir agrataḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Dāruka brought the Lord’s chariot, yoked with the horses named Śaibya, Sugrīva, Meghapuṣpa and Balāhaka. He then stood before Lord Kṛṣṇa with joined palms.Dāruka llevó el carro del Señor, uncido con los caballos llamados Śaibya, Sugrīva, Meghapuṣpa y Balāhaka. Luego se paró ante el Señor Kṛṣṇa con las palmas juntas.

PURPORT — SIGNIFICADO

Śrīla Viśvanātha Cakravartī quotes the following text of the Padma Purāṇa describing Lord Kṛṣṇa’s chariot horses:Śrīla Viśvanātha Cakravartī cita el siguiente texto del Padma Purāṇa que describe los caballos del carro del Señor Kṛṣṇa:
śaibyas tu śuka-patrābhaḥ
sugrīvo hema-piṅgalaḥ
meghapuṣpas tu meghābhaḥ
pāṇḍuro hi balāhakaḥ
śaibyas tu śuka-patrābhaḥ
sugrīvo hema-piṅgalaḥ
meghapuṣpas tu meghābhaḥ
pāṇḍuro hi balāhakaḥ

“Śaibya was green like a parrot’s wings, Sugrīva yellow-gold, Meghapuṣpa the color of a cloud, and Balāhaka whitish.”

«Śaibya era verde como las alas de un loro, Sugrīva de color amarillo dorado, Meghapuṣpa del color de una nube y Balāhaka blanquecino».

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library