| The term deva-darśana can be understood in many ways, all of which are consistent with the context and purport of this narration. Deva means “God,” and darśanaḥ means “seeing” or “an audience with a great personality.” Thus deva-darśana, a name for Nārada Muni, indicates that Nārada has attained the perfection of seeing God, that getting Nārada’s audience is as good as getting God’s (since Nārada is a pure representative of the Lord), and also that Nārada’s audience is as good as that of the demigods, who are also known as devas. That there are all these meanings of the term deva-darśanaḥ reveals something of the richness of the Śrīmad-Bhāgavatam’s language. | | | El término deva-darśana puede entenderse de muchas maneras, todas las cuales son consistentes con el contexto y el significado de esta narración. Deva significa “Dios” y darśanaḥ significa “ver” o “una audiencia con una gran personalidad”. Así, deva-darśana, un nombre de Nārada Muni, indica que Nārada ha alcanzado la perfección de ver a Dios, que conseguir la audiencia de Nārada es tan bueno como conseguir la de Dios (ya que Nārada es un representante puro del Señor), también que la audiencia de Nārada es tan buena como la de los semidioses, a quienes también se les conoce como devas. El hecho de que existan todos estos significados del término deva-darśanaḥ revela algo de la riqueza del lenguaje del Śrīmad-Bhāgavatam. | |
|
| From the Purāṇas, Śrīla Viśvanātha Cakravartī Ṭhākura has quoted twenty verses describing a joking conversation between Rādhā and Kṛṣṇa that took place after Kṛṣṇa had killed the demon Ariṣṭa. This conversation, so kindly quoted by the ācārya, describes the origin of Rādhā-kuṇḍa and Śyāma-kuṇḍa, Rādhā’s and Kṛṣṇa’s bathing ponds. The verses are as follows: | | | De los Purāṇas, Śrīla Viśvanātha Cakravartī Ṭhākura ha citado veinte versos que describen una conversación en broma entre Rādhā y Kṛṣṇa que tuvo lugar después de que Kṛṣṇa mató al demonio Ariṣṭa. Esta conversación, tan amablemente citada por el ācārya, describe el origen del Rādhā-kuṇḍa y del Śyāma-kuṇḍa, los estanques para bañarse de Rādhā y Kṛṣṇa. Los versos son los siguientes: | |
|
| māsmān spṛśādya vṛṣabhārdana hanta mugdhā
ghoro ’suro ’yam ayi kṛṣṇa tad apy ayaṁ gauḥ
vṛtro yathā dvija ihāsty ayi niṣkṛtiḥ kiṁ
śudhyed bhavāṁs tri-bhuvana-sthita-tīrtha-kṛcchrāt | | | māsmān spṛśādya vṛṣabhārdana hanta mugdhā
ghoro ’suro ’yam ayi kṛṣṇa tad apy ayaṁ gauḥ
vṛtro yathā dvija ihāsty ayi niṣkṛtiḥ kiṁ
śudhyed bhavāṁs tri-bhuvana-sthita-tīrtha-kṛcchrāt | |
|
| “The innocent young gopīs said, ‘Ah, Kṛṣṇa, don’t touch us now, O killer of a bull! Alas, even though Ariṣṭa was a terrible demon, still he was a male cow, so You will have to undergo atonement, just as Lord Indra did after killing Vṛtrāsura. But how can You purify Yourself without going to the trouble of visiting every single holy place in the three worlds?’” | | | «Las inocentes jóvenes gopīs dijeron: ‘¡Ah, Kṛṣṇa, no nos toques ahora, oh matador de toros! ¡Ay! aunque Ariṣṭa era un demonio terrible, aun así él era un macho de la vaca, así que Tú tendrás que pasar por la expiación, tal como hizo el Señor Indra después de matar a Vṛtrāsura. Pero ¿cómo puedes purificarte sin tomarte la molestia de visitar cada uno de los lugares santos de los tres mundos?’». | |
|
| kiṁ paryaṭāmi bhuvanāny adhunaiva sarvā
ānīya tīrtha-vitatīḥ karavāṇi tāsu
snānaṁ vilokayata tāvad idaṁ mukundaḥ
procyaiva tatra kṛtavān bata pārṣṇi-ghātam | | | kiṁ paryaṭāmi bhuvanāny adhunaiva sarvā
ānīya tīrtha-vitatīḥ karavāṇi tāsu
snānaṁ vilokayata tāvad idaṁ mukundaḥ
procyaiva tatra kṛtavān bata pārṣṇi-ghātam | |
|
| “[Kṛṣṇa replied,] ‘Why should I have to wander throughout the entire universe? I will at once bring all the countless pilgrimage places here and take My bath in them. Just watch!’ With this, Lord Mukunda struck His heel on the ground.” | | | «[Kṛṣṇa respondió:] ‘¿Por qué debería tener que vagar por todo el universo? Traeré inmediatamente aquí todos los innumerables lugares de peregrinación y me bañaré en ellos. ¡Tan sólo miren!’ Con esto, el Señor Mukunda golpeó con Su talón el suelo». | |
|
| pātālato jalam idaṁ kila bhogavatyā
āyātam atra nikhilā api tīrtha-saṅghāḥ
āgacchateti bhagavad-vacasā ta etya
tatraiva rejur atha kṛṣṇa uvāca gopīḥ | | | pātālato jalam idaṁ kila bhogavatyā
āyātam atra nikhilā api tīrtha-saṅghāḥ
āgacchateti bhagavad-vacasā ta etya
tatraiva rejur atha kṛṣṇa uvāca gopīḥ | |
|
| “[Then He said,] ‘This is the water of the Bhogavatī River, coming from the Pātāla region. And now, O holy places, all of you please come here!’ When the Supreme Lord had spoken these words, all the holy places went there and appeared before Him. Kṛṣṇa then addressed the gopīs as follows.” | | | «[Luego dijo:] ‘Esta es el agua del río Bhogavatī, que viene de la región de Pātāla. Ahora, ¡oh lugares santos! ¡por favor vengan todos aquí!’ Cuando el Señor Supremo pronunció estas palabras, todos los lugares santos fueron allí y aparecieron ante Él. Kṛṣṇa se dirigió entonces a las gopīs de la siguiente manera». | |
|
| tīrthāni paśyata harer vacasā tavaivaṁ
naiva pratīma iti tā atha tīrtha-varyāḥ
procuḥ kṛtāñjali-puṭā lavaṇābdhir asmi
kṣīrābdhir asmi śṛṇutāmara-dīrghikāsmi | | | tīrthāni paśyata harer vacasā tavaivaṁ
naiva pratīma iti tā atha tīrtha-varyāḥ
procuḥ kṛtāñjali-puṭā lavaṇābdhir asmi
kṣīrābdhir asmi śṛṇutāmara-dīrghikāsmi | |
|
| “‘See all the holy places!’
But the gopīs replied, ‘We don’t see them as You describe.’
Then those best of holy places, joining their palms in supplication, spoke up:
‘I am the salt ocean.’
‘I am the Ocean of Milk.’
‘I am the Amara-dīrghikā.’” | | | «‘¡Vean todos los lugares santos!’
Pero las gopīs respondieron: ‘No los vemos como Tú los describes’.
Entonces los mejores de los lugares santos, juntando sus palmas en señal de súplica, hablaron:
‘Yo soy el océano salado’.
‘Yo soy el océano de leche’.
‘Yo soy el Amara-dīrghikā’». | |
|
| śoṇo ’pi sindhur aham asmi bhavāmi tāmra-
parṇī ca puṣkaram ahaṁ ca sarasvatī ca
godāvarī ravi-sutā sarayuḥ prayāgo
revāsmi paśyata jalaṁ kuruta pratītim | | | śoṇo ’pi sindhur aham asmi bhavāmi tāmra-
parṇī ca puṣkaram ahaṁ ca sarasvatī ca
godāvarī ravi-sutā sarayuḥ prayāgo
revāsmi paśyata jalaṁ kuruta pratītim | |
|
| “‘I am the river Śoṇa.’
‘I am the Sindhu.’
‘I am the Tāmraparṇī.’
‘I am the holy place Puṣkara.’
‘I am the river Sarasvatī.’
‘And we are the Godāvarī, Yamunā and Revā rivers and the confluence of rivers at Prayāga. Just see our waters!’” | | | «‘Yo soy el río Śoṇa’.
‘Yo soy el Sindhu’.
‘Yo soy el Tāmraparṇī’.
‘Yo soy el lugar santo Puṣkara’.
‘Yo soy el río Sarasvatī’.
‘Y nosotros somos los ríos Godāvarī, Yamunā y Revā y la confluencia de los ríos en Prayāga. ¡Basta con ver nuestras aguas!’». | |
|
| snātvā tato harir ati-prajagalbha eva
śuddhaḥ saro ’py akaravaṁ sthita-sarva-tīrtham
yuṣmābhir ātma-januṣīha kṛto na dharmaḥ
ko ’pi kṣitāv atha sakhīr nijagāda rādhā | | | snātvā tato harir ati-prajagalbha eva
śuddhaḥ saro ’py akaravaṁ sthita-sarva-tīrtham
yuṣmābhir ātma-januṣīha kṛto na dharmaḥ
ko ’pi kṣitāv atha sakhīr nijagāda rādhā | |
|
| “After purifying Himself by bathing, Lord Hari became quite arrogant and said, ‘I have produced a pond containing all the various holy places, whereas you gopīs must never have executed any religious duties on this earth for the pleasure of Lord Brahmā.’ Then Śrīmatī Rādhārāṇī addressed Her girlfriends as follows.” | | | «Después de purificarse bañándose, el Señor Hari se volvió bastante arrogante y dijo: ‘He producido un estanque que contiene todos los diversos lugares sagrados, mientras que ustedes, gopīs, nunca tuvieron que ejecutar ningún deber religioso en esta Tierra para el placer del Señor Brahmā’. Entonces Śrīmatī Rādhārāṇī se dirigió a Sus amigas de la siguiente manera». | |
|
| kāryaṁ mayāpy ati-manohara-kuṇḍam ekaṁ
tasmād yatadhvam iti tad-vacanena tābhiḥ
śrī-kṛṣṇa-kuṇḍa-taṭa-paścima-diśya-mando
gartaḥ kṛto vṛṣabha-daitya-khurair vyaloki | | | kāryaṁ mayāpy ati-manohara-kuṇḍam ekaṁ
tasmād yatadhvam iti tad-vacanena tābhiḥ
śrī-kṛṣṇa-kuṇḍa-taṭa-paścima-diśya-mando
gartaḥ kṛto vṛṣabha-daitya-khurair vyaloki | |
|
| “‘I must create an even more beautiful pond. So go to work!’ Having heard these words, the gopīs saw that Ariṣṭāsura’s hooves had dug a shallow ditch just west of Śrī Kṛṣṇa’s pond.” | | | «‘Debo crear un estanque aún más hermoso. ¡Así que pongámonos a trabajar!’. Después de escuchar estas palabras, las gopīs vieron que los cascos de Ariṣṭāsura habían cavado una zanja un poco profunda justo al oeste del estanque de Śrī Kṛṣṇa». | |
|
| tatrārdra-mṛn-mṛdula-gola-tatīḥ prati-sva-
hastoddhṛtā anati-dūra-gatā vidhāya
divyaṁ saraḥ prakaṭitaṁ ghaṭikā-dvayena
tābhir vilokya sarasaṁ smarate sma kṛṣṇaḥ | | | tatrārdra-mṛn-mṛdula-gola-tatīḥ prati-sva-
hastoddhṛtā anati-dūra-gatā vidhāya
divyaṁ saraḥ prakaṭitaṁ ghaṭikā-dvayena
tābhir vilokya sarasaṁ smarate sma kṛṣṇaḥ | |
|
| “At that nearby spot, all the gopīs began digging up lumps of soft mud with their hands, and in this way a divine pond manifested in the short span of an hour. Kṛṣṇa was astonished to see the lake they produced.” | | | «En ese lugar cercano, todas las gopīs comenzaron a desenterrar terrones de barro blando con sus manos, de esta manera se manifestó un estanque divino en el corto lapso de una hora. Kṛṣṇa quedó asombrado al ver el lago que formaron». | |
|
| proce ca tīrtha-salilaiḥ paripūrayaitan
mat-kuṇḍataḥ sarasijākṣi sahālibhis tvam
rādhā tadā na na na neti jagāda yasmāt
tvat-kuṇḍa-nīram uru-go-vadha-pātakāktam | | | proce ca tīrtha-salilaiḥ paripūrayaitan
mat-kuṇḍataḥ sarasijākṣi sahālibhis tvam
rādhā tadā na na na neti jagāda yasmāt
tvat-kuṇḍa-nīram uru-go-vadha-pātakāktam | |
|
| “He said, ‘Go ahead, lotus-eyed one. You and Your companions should fill this pond with water from Mine.”
“But Rādhā replied, ‘No, no, no, no! This is impossible, since the water of Your pond is contaminated by Your terrible sin of killing a cow.’” | | | «Él dijo: ‘Adelante, el de ojos de loto. Tú y Tus compañeros deberían llenar este estanque con agua Mía’».
«Pero Rādhā respondió: ‘¡No, no, no, no! Esto es imposible, ya que el agua de Tu estanque está contaminada por Tu terrible pecado de matar a una vaca’». | |
|
| āhṛtya puṇya-salilaṁ śata-koṭi-kumbhaiḥ
sakhy-arbudena saha mānasa-jāhnavītaḥ
etat saraḥ sva-madhunā paripūrayāmi
tenaiva kīrtim atulāṁ tanavāni loke | | | āhṛtya puṇya-salilaṁ śata-koṭi-kumbhaiḥ
sakhy-arbudena saha mānasa-jāhnavītaḥ
etat saraḥ sva-madhunā paripūrayāmi
tenaiva kīrtim atulāṁ tanavāni loke | |
|
| “‘I will have My countless gopī companions bring the pure water of the Mānasa-gaṅgā here in billions of pots. In this way I will fill this lake with My own water and thus make its renown unequaled in the entire world.’” | | | «‘Haré que Mis innumerables compañeras gopīs traigan aquí el agua pura del Mānasa-gaṅgā en miles de millones de vasijas. De esta manera llenaré este lago con Mi propia agua y así haré que su renombre sea inigualable en el mundo entero’». | |
|
| kṛṣṇeṅgitena sahasaitya samasta-tīrtha-
sakhyas tadīya-saraso dhṛta-divya-mūrtiḥ
tuṣṭāva tatra vṛṣabhānu-sutāṁ praṇamya
bhaktyā kṛtāñjali-puṭaḥ sravad-asra-dhāraḥ | | | kṛṣṇeṅgitena sahasaitya samasta-tīrtha-
sakhyas tadīya-saraso dhṛta-divya-mūrtiḥ
tuṣṭāva tatra vṛṣabhānu-sutāṁ praṇamya
bhaktyā kṛtāñjali-puṭaḥ sravad-asra-dhāraḥ | |
|
| “Lord Kṛṣṇa then gestured to a heavenly personality who was an intimate associate of all the holy places. Suddenly that person rose up out of Kṛṣṇa’s pond and bowed down to the daughter of Śrī Vṛṣabhānu [Rādhārāṇī]. Then, with palms joined and tears pouring from his eyes, he began praying to Her in devotion.” | | | «El Señor Kṛṣṇa entonces señaló a una personalidad celestial que era un asociado íntimo de todos los lugares santos. De repente, esa persona surgió del estanque de Kṛṣṇa y se inclinó ante la hija de Śrī Vṛṣabhānu [Rādhārāṇī]. Entonces, con las palmas juntas y lágrimas brotando de sus ojos, comenzó a orarle con devoción». | |
|
| devi tvadīya-mahimānam avaiti sarva
śāstrārtha-vin na ca vidhir na haro na lakṣmīḥ
kintv eka eva puruṣārtha-śiromaṇis tvat-
prasveda-mārjana-paraḥ svayam eva kṛṣṇaḥ | | | devi tvadīya-mahimānam avaiti sarva
śāstrārtha-vin na ca vidhir na haro na lakṣmīḥ
kintv eka eva puruṣārtha-śiromaṇis tvat-
prasveda-mārjana-paraḥ svayam eva kṛṣṇaḥ | |
|
| “‘O goddess, even Lord Brahmā himself, the knower of all scriptures, cannot understand Your glories, nor can Lord Śiva or Lakṣmī. Only Kṛṣṇa, the supreme goal of all human endeavor, can understand them, and thus He feels obliged to personally make sure that You can wash away Your perspiration when You are fatigued.’” | | | «‘Oh diosa, ni siquiera el propio Señor Brahmā, el conocedor de todas las Escrituras, puede comprender Tus glorias, ni tampoco el Señor Śiva ni Lakṣmī. Sólo Kṛṣṇa, la meta suprema de todo esfuerzo humano, puede comprenderlos, por eso Él se siente obligado a asegurarse personalmente de que Tú puedas lavar Tu transpiración cuando estés fatigada’». | |
|
| yaś cāru-yāvaka-rasena bhavat-padābjam
ārajya nūpuram aho nidadhāti nityam
prāpya tvadīya-nayanābja-taṭa-prasādaṁ
svaṁ manyate parama-dhanyatamaṁ prahṛṣyan
tasyājñayaiva sahasā vayam ājagāma
tat-pārṣṇi-ghāṭa-kṛta-kuṇḍa-vare vasāmaḥ
tvaṁ cet prasīdasi karoṣi kṛpā-kaṭākṣaṁ
tarhy eva tarṣa-viṭapī phalito bhaven naḥ | | | yaś cāru-yāvaka-rasena bhavat-padābjam
ārajya nūpuram aho nidadhāti nityam
prāpya tvadīya-nayanābja-taṭa-prasādaṁ
svaṁ manyate parama-dhanyatamaṁ prahṛṣyan
tasyājñayaiva sahasā vayam ājagāma
tat-pārṣṇi-ghāṭa-kṛta-kuṇḍa-vare vasāmaḥ
tvaṁ cet prasīdasi karoṣi kṛpā-kaṭākṣaṁ
tarhy eva tarṣa-viṭapī phalito bhaven naḥ | |
|
| “‘He is always anointing Your lotus feet with nectarean cāru and yāvaka and decorating them with ankle bells, and He rejoices and feels most fortunate simply by satisfying the tips of the toes of Your lotus feet. On His order we have immediately come here to live in this most excellent pond, which He created by one stroke of His heel. But only if You now feel satisfied with us and bestow upon us Your merciful glance will the tree of our desire bear fruit.’” | | | «‘Él siempre está ungiendo Tus pies de loto con nectáreo caru, yāvaka y decorándolos con cascabeles en los tobillos, se regocija y se siente muy afortunado simplemente por satisfacer las puntas de los dedos de Tus pies de loto. Por Su orden hemos venido inmediatamente aquí para vivir en este excelente estanque, que Él creó con un golpe de Su talón. Pero sólo si ahora te sientes satisfecha con nosotros y nos concedes tu mirada misericordiosa, el árbol de nuestro deseo dará fruto’». | |
|
| śrutvā stutiṁ nikhila-tīrtha-gaṇasya tuṣṭā
prāha sma tarṣam ayi vedayateti rādhā
yāma tvadīya-sarasīṁ sa-phalā bhavāma
ity eva no vara iti prakaṭaṁ tadocuḥ | | | śrutvā stutiṁ nikhila-tīrtha-gaṇasya tuṣṭā
prāha sma tarṣam ayi vedayateti rādhā
yāma tvadīya-sarasīṁ sa-phalā bhavāma
ity eva no vara iti prakaṭaṁ tadocuḥ | |
|
| “Hearing this prayer spoken by the representative of the full assembly of holy places, Śrī Rādhā was pleased and said, ‘So, kindly tell Me your desire.’”
“They then told Her plainly, ‘Our lives would be successful if we could come to Your pond. That is the benediction we desire.’” | | | «Al escuchar esta oración pronunciada por el representante de la asamblea completa de los lugares sagrados, Śrī Rādhā se complació y dijo: ‘Entonces, amablemente dime tu deseo’».
«Entonces le dijeron claramente: ‘Nuestras vidas serían exitosas si pudiéramos ir a Tu estanque. Ésta es la bendición que deseamos’». | |
|
| āgacchateti vṛṣabhānu-sutā smitāsyā
provāca kānta-vadanābja-dhṛtākṣi-koṇā
sakhyo ’pi tatra kṛta-sammatayaḥ sukhābdhau
magnā virejur akhilā sthira-jaṅgamāś ca | | | āgacchateti vṛṣabhānu-sutā smitāsyā
provāca kānta-vadanābja-dhṛtākṣi-koṇā
sakhyo ’pi tatra kṛta-sammatayaḥ sukhābdhau
magnā virejur akhilā sthira-jaṅgamāś ca | |
|
| “Glancing at Her beloved from the corners of Her eyes, the daughter of Vṛṣabhānu replied with a smile, ‘Please come.’ Her gopī companions all agreed with Her decision and became immersed in the ocean of happiness. Indeed, the beauty of all creatures, both mobile and stationary, was enhanced.” | | | «Mirando a Su amado por el rabillo del ojo, la hija de Vṛṣabhānu respondió con una sonrisa: ‘Ven por favor’. Todas sus compañeras gopīs estuvieron de acuerdo con Su decisión y se sumergieron en el océano de la felicidad. De hecho, se realzó la belleza de todas las criaturas, tanto móviles como inmǘiles». | |
|
| prāpya prasādam atha te vṛṣabhānujāyāḥ
śrī-kṛṣṇa-kuṇḍa-gata-tīrtha-varāḥ prasahya
bhittveva bhittim ati-vegata eva rādhā-
kuṇḍaṁ vyadhuḥ sva-salilaiḥ paripūrṇam eva | | | prāpya prasādam atha te vṛṣabhānujāyāḥ
śrī-kṛṣṇa-kuṇḍa-gata-tīrtha-varāḥ prasahya
bhittveva bhittim ati-vegata eva rādhā-
kuṇḍaṁ vyadhuḥ sva-salilaiḥ paripūrṇam eva | |
|
| “Thus gaining the grace of Śrīmatī Rādhārāṇī, the holy rivers and lakes in Śrī Kṛṣṇa-kuṇḍa forcibly broke through its boundary walls and swiftly filled Rādhā-kuṇḍa with their waters.” | | | «Al obtener así la gracia de Śrīmatī Rādhārāṇī, los ríos y lagos sagrados en Śrī Kṛṣṇa-kuṇḍa rompieron por la fuerza sus muros fronterizos y rápidamente llenaron el Rādhā-kuṇḍa con sus aguas». | |
|
| proce hariḥ priyatame tava kuṇḍam etan
mat-kuṇḍato ’pi mahimādhikam astu loke
atraiva me salila-kelir ihaiva nityaṁ
snānaṁ yathā tvam asi tadvad idaṁ saro me | | | proce hariḥ priyatame tava kuṇḍam etan
mat-kuṇḍato ’pi mahimādhikam astu loke
atraiva me salila-kelir ihaiva nityaṁ
snānaṁ yathā tvam asi tadvad idaṁ saro me | |
|
| “Lord Hari then said, ‘My dear Rādhā, may this pond of Yours become even more world-renowned than Mine. I will always come here to bathe and to enjoy My water pastimes. Indeed, this lake is as dear to Me as You are.’” | | | «Entonces el Señor Hari dijo: ‘Mi querida Rādhā, que este estanque Tuyo sea aún más famoso en todo el mundo que el Mío. Siempre vendré aquí para bañarme y disfrutar de Mis pasatiempos acuáticos. De hecho, este lago me es tan querido como tú’». | |
|
| rādhābravīd aham api sva-sakhībhir etya
snāsyāmy ariṣṭa-śata-mardanam astu tasya
yo ’riṣṭa-mardana-sarasy uru-bhaktir atra
snāyād vasen mama sa eva mahā-priyo ’stu | | | rādhābravīd aham api sva-sakhībhir etya
snāsyāmy ariṣṭa-śata-mardanam astu tasya
yo ’riṣṭa-mardana-sarasy uru-bhaktir atra
snāyād vasen mama sa eva mahā-priyo ’stu | |
|
| “Rādhā replied, ‘I will come to bathe in Your pond as well, even though You may kill hundreds of Ariṣṭa demons here. In the future, anyone who has intense devotion for this lake, which is on the spot where You chastised Ariṣṭāsura, and who bathes or resides here is sure to become very dear to Me.’” | | | «Rādhā respondió: ‘Yo también vendré a bañarme en Tu estanque, aunque puedas matar aquí a cientos de demonios Ariṣṭa. En el futuro, cualquiera que tenga una intensa devoción por este lago, que se encuentra en el lugar donde castigaste a Ariṣṭāsura y que se bañe o resida aquí, seguramente llegará a ser muy querido para Mí’». | |
|
| rāsotsavaṁ prakurute sma ca tatra rātrau
kṛṣṇāmbudaḥ kṛta-mahā-rasa-harṣa-varṣaḥ
śrī-rādhikā-pravara-vidyud alaṅkṛta-śrīs
trailokya-madhya-vitatī-kṛta-divya-kīrtiḥ | | | rāsotsavaṁ prakurute sma ca tatra rātrau
kṛṣṇāmbudaḥ kṛta-mahā-rasa-harṣa-varṣaḥ
śrī-rādhikā-pravara-vidyud alaṅkṛta-śrīs
trailokya-madhya-vitatī-kṛta-divya-kīrtiḥ | |
|
| “That night Lord Kṛṣṇa initiated a rāsa dance at Rādhā-kuṇḍa, generating a torrent of the greatest mood of splendorous pleasure. Śrī Kṛṣṇa resembled a cloud, and Śrīmatī Rādhārāṇī a brilliant flash of lightning filling the sky with abundant beauty. In this way Their divine glories permeated the expanses of the three worlds.” | | | «Esa noche, el Señor Kṛṣṇa inició una danza rāsa en el Rādhā-kuṇḍa, generando un torrente del mayor estado de ánimo de placer esplendoroso. Śrī Kṛṣṇa parecía una nube y Śrīmatī Rādhārāṇī un brillante relámpago que llenaba el cielo con abundante belleza. De esta manera Sus glorias divinas impregnaron las extensiones de los tres mundos». | |
|
| As a final note, it should be mentioned that Nārada Muni, being a great sage, understood that the killing of Ariṣṭa more or less concluded the pastimes of Kṛṣṇa in Vṛndāvana. Therefore Nārada, anxious to facilitate the transferal of Kṛṣṇa’s pastimes to Mathurā, approached Kaṁsa and addressed him as follows. | | | Como nota final, cabe mencionar que Nārada Muni, siendo un gran sabio, entendió que el asesinato de Ariṣṭa concluyó más o menos los pasatiempos de Kṛṣṇa en Vṛndāvana. Por lo tanto, Nārada, ansioso por facilitar la transferencia de los pasatiempos de Kṛṣṇa a Mathurā, se acercó a Kaṁsa y se dirigió a él de la siguiente manera. | |
|