Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 18 Lord Balarāma Slays the Demon Pralamba — El Señor Balarāma mata al demonio Pralamba >>

<< VERSE 22 — VERSO 22 >>


vahanto vāhyamānāś ca
cārayantaś ca go-dhanam
bhāṇḍīrakaṁ nāma vaṭaṁ
jagmuḥ kṛṣṇa-purogamāḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Thus carrying and being carried by one another, and at the same time tending the cows, the boys followed Kṛṣṇa to a banyan tree known as Bhāṇḍīraka.Llevando y siendo llevados uno por el otro y al mismo tiempo atendiendo a las vacas, los niños siguieron a Kṛṣṇa a un árbol de higuera conocido como Bhāṇḍīraka.

PURPORT — SIGNIFICADO

Śrīla Sanātana Gosvāmī quotes the following verses from Śrī Harivaṁśa (Viṣṇu-parva 11.18-22), which describe the banyan tree:

dadarśa vipulodagra-
śākhinaṁ śākhināṁ varam
sthitaṁ dharaṇyāṁ meghābhaṁ
nibiḍaṁ dala-sañcayaiḥ
gaganārdhocchritākāraṁ
parvatābhoga-dhāriṇam
nīla-citrāṅga-varṇaiś ca
sevitaṁ bahubhiḥ khagaiḥ
phalaiḥ pravālaiś ca ghanaiḥ
sendracāpa-ghanopamam
bhavanākāra-viṭapaṁ
latā-puṣpa-sumaṇḍitam
viśāla-mūlāvanataṁ
pāvanāmbhoda-dhāriṇam
ādhipatyam ivānyeṣāṁ
tasya deśasya śākhinām
kurvāṇaṁ śubha-karmāṇaṁ
nirāvarṣam anātapam
nyagrodhaṁ parvatāgrābhaṁ
bhāṇḍīraṁ nāma nāmataḥ

“They saw that best of all trees, which had many long branches. With its dense covering of leaves, it resembled a cloud sitting on the earth. Indeed, its form was so large that it appeared like a mountain covering half the sky. Many birds with charming blue wings frequented that great tree, whose dense fruits and leaves made it seem like a cloud accompanied by a rainbow or like a house decorated with creepers and flowers. It spread its broad roots downward and carried upon itself the sanctified clouds. That banyan tree was like the lordly master of all other trees in that vicinity, as it performed the all-auspicious functions of warding off the rain and the heat of the sun. Such was the appearance of that nyagrodha tree known as Bhāṇḍīra, which seemed just like the peak of a great mountain.”

Śrīla Sanātana Gosvāmī cita los siguientes versos del Śrī Harivaṁśa (Viṣṇu-parva 11.18-22), que describen el árbol baniano:

dadarśa vipulodagra-
śākhinaṁ śākhināṁ varam
sthitaṁ dharaṇyāṁ meghābhaṁ
nibiḍaṁ dala-sañcayaiḥ
gaganārdhocchritākāraṁ
parvatābhoga-dhāriṇam
nīla-citrāṅga-varṇaiś ca
sevitaṁ bahubhiḥ khagaiḥ
phalaiḥ pravālaiś ca ghanaiḥ
sendracāpa-ghanopamam
bhavanākāra-viṭapaṁ
latā-puṣpa-sumaṇḍitam
viśāla-mūlāvanataṁ
pāvanāmbhoda-dhāriṇam
ādhipatyam ivānyeṣāṁ
tasya deśasya śākhinām
kurvāṇaṁ śubha-karmāṇaṁ
nirāvarṣam anātapam
nyagrodhaṁ parvatāgrābhaṁ
bhāṇḍīraṁ nāma nāmataḥ

«Vieron el mejor de todos los árboles, que tenía muchas ramas largas. Con su densa cubierta de hojas, parecía una nube sentada sobre la tierra. De hecho, su forma era tan grande que parecía una montaña que cubría la mitad del cielo. Muchas aves de encantadoras alas azules frecuentaban aquel gran árbol, cuyos densos frutos y hojas lo hacían parecer una nube acompañada de un arco iris o una casa adornada de enredaderas y flores. Extendió sus anchas raíces hacia abajo y llevó sobre sí las nubes santificadas. Ese árbol banyano era como el maestro señorial de todos los demás árboles en esa vecindad, ya que realizaba las funciones auspiciosas de proteger de la lluvia y del calor del sol. Tal era la apariencia de ese árbol nyagrodha conocido como Bhāṇḍīra, que parecía la cima de una gran montaña».

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library