Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 1, Creation — Canto 1, Creación >>
<< 19 The Appearance of Śukadeva Gosvāmī — La aparición de Śukadeva Gosvāmī >>

<< VERSE 40 — VERSO 40 >>

सूत उवाच
एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा
प्रत्यभाषत धर्मज्ञो भगवान्बादरायणिः

sūta uvāca
evam ābhāṣitaḥ pṛṣṭaḥ
sa rājñā ślakṣṇayā girā
pratyabhāṣata dharma-jño
bhagavān bādarāyaṇiḥ

WORD BY WORD — PALABRA POR PALABRA

sūtaḥ uvācaŚrī Sūta Gosvāmī saidŚrī Sūta Gosvāmī dijo
evamthusasí pues
ābhāṣitaḥbeing spokensiendo hablado
pṛṣṭaḥand asked fory pedido
saḥheél
rājñāby the Kingpor el Rey
ślakṣṇayāby sweetmediante un grato
girālanguagelenguaje
pratyabhāṣatabegan to replycomenzó a responder
dharma-jñaḥone who knows the principles of religionaquel que conoce los principios de la religión
bhagavānthe powerful personalityla poderosa personalidad
bādarāyaṇiḥson of Vyāsadevael hijo de Vyāsadeva


TRANSLATION — TRADUCCION

Śrī Sūta Gosvāmī said: The King thus spoke and questioned the sage, using sweet language. Then the great and powerful personality, the son of Vyāsadeva, who knew the principles of religion, began his reply.Śrī Sūta Gosvāmī dijo: De ese modo, el Rey habló y le hizo preguntas al sabio, usando un lenguaje grato. Luego, la gran y poderosa personalidad, el hijo de Vyāsadeva, quien conocía los principios de la religión, comenzó a responder.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
Thus end the purports by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda of the First Canto, Nineteenth Chapter, of the Śrīmad-Bhāgavatam, entitled The Appearance of Śukadeva Gosvāmī
END OF THE FIRST CANTO
Así terminan los significados de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda, del Decimonoveno Capítulo, Primer Canto, del Śrīmad-Bhāgavatam, titulado: La aparición de Śukadeva Gosvāmī.
FIN DEL PRIMER CANTO
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library