Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 1, Creation — Canto 1, Creación >>
<< 14 The Disappearance of Lord Kṛṣṇa — La desaparición del Señor Kṛṣṇa >>

<< VERSE 6 — VERSO 6 >>

युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज्
ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्

yudhiṣṭhira uvāca
sampreṣito dvārakāyāṁ
jiṣṇur bandhu-didṛkṣayā
jñātuṁ ca puṇya-ślokasya
kṛṣṇasya ca viceṣṭitam

WORD BY WORD — PALABRA POR PALABRA

yudhiṣṭhiraḥ uvācaMahārāja Yudhiṣṭhira saidMahārāja Yudhiṣṭhira dijo
sampreṣitaḥhas gone tose ha ido a
dvārakāyāmDvārakāDvārakā
jiṣṇuḥArjunaArjuna
bandhufriendsamigos
didṛkṣayāfor the sake of meetingcon objeto de reunirse
jñātumto knowpara saber
caalsotambién
puṇya-ślokasyaof the Personality of Godheadde la Personalidad de Dios
kṛṣṇasyaof Lord Śrī Kṛṣṇadel Señor Śrī Kṛṣṇa
caandy
viceṣṭitamprogram of workprograma de trabajo


TRANSLATION — TRADUCCION

Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena: I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead, Kṛṣṇa, of His program of work.Mahārāja Yudhiṣṭhira le dijo a su hermano menor Bhīmasena: Envié a Arjuna a Dvārakā para que se reuniera con sus amigos y le preguntara a la Personalidad de Dios Kṛṣṇa acerca de su programa de trabajo.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library