Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 1, Creation — Canto 1, Creación >>
<< 14 The Disappearance of Lord Kṛṣṇa — La desaparición del Señor Kṛṣṇa >>

<< VERSE 25 — VERSO 25 >>

युधिष्ठिर उवाच
कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते
मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

WORD BY WORD — PALABRA POR PALABRA

yudhiṣṭhiraḥ uvācaYudhiṣṭhira saidYudhiṣṭhira dijo
kaccitwhethersi
ānarta-puryāmof Dvārakāde Dvārakā
naḥournuestros
sva-janāḥrelativesparientes
sukhamhappilyfelices
āsateare passing their daysestán pasando sus días
madhuMadhuMadhu
bhojaBhojaBhoja
daśārhaDaśārhaDaśārha
arhaArhaĀrha
sātvataSātvataSātvata
andhakaAndhakaAndhaka
vṛṣṇayaḥof the family of Vṛṣṇide la familia de Vṛṣṇi


TRANSLATION — TRADUCCION

Mahārāja Yudhiṣṭhira said: My dear brother, please tell me whether our friends and relatives, such as Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka and the members of the Yadu family are all passing their days in happiness.Mahārāja Yudhiṣṭhira dijo: Mi querido hermano, por favor dime si nuestros amigos y parientes, tales como Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka y los miembros de la familia Yadu, se encuentran todos pasando sus días con felicidad.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library