Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 1, Creation — Canto 1, Creación >>
<< 14 The Disappearance of Lord Kṛṣṇa — La desaparición del Señor Kṛṣṇa >>

<< VERSE 22 — VERSO 22 >>

इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा
राज्ञः प्रत्यागमद्ब्रह्मन्यदुपुर्याः कपिध्वजः

iti cintayatas tasya
dṛṣṭāriṣṭena cetasā
rājñaḥ pratyāgamad brahman
yadu-puryāḥ kapi-dhvajaḥ

WORD BY WORD — PALABRA POR PALABRA

itithusasí pues
cintayataḥwhile thinking to himselfmientras pensaba para sus adentros
tasyaheél
dṛṣṭāby observingobservando
ariṣṭenabad omensmalos augurios
cetasāby the mindpor la mente
rājñaḥthe Kingel Rey
pratibackde vuelta
āgamatcamevino
brahmanO brāhmaṇa¡oh, brāhmaṇa!
yadu-puryāḥfrom the kingdom of the Yadusdel reino de los Yadus
kapi-dhvajaḥArjunaArjuna


TRANSLATION — TRADUCCION

O Brāhmaṇa Śaunaka, while Mahārāja Yudhiṣṭhira, observing the inauspicious signs on the earth at that time, was thus thinking to himself, Arjuna came back from the city of the Yadus [Dvārakā].¡Oh, Brāhmaṇa Śaunaka!, mientras Mahārāja Yudhiṣṭhira, observando los signos desfavorables que en ese momento había en la Tierra, se hallaba así pensando para sus adentros, Arjuna regresó de la ciudad de los Yadus [Dvārakā].

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library