Śrī Kṛṣṇa Upaniṣad Śrī Kṛṣṇa Upaniṣad

<< 2 - Chapter 2 >>
<< 2 - Capitulo 2 >>

<< VERSE 6 — VERSO 6 >>

स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व उपनिषदः
उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः
सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान् निचखान

sa eva bhagavān yuge turiye'pi brahmakule jāyamānaḥ sarva upaniṣadaḥ
uddidhīrṣuḥ sarvāṇi dharmaśāstrāṇi vistārayiṣṇuḥ sarvānapi janān saṁtārayiṣṇuḥ
sarvānapi vaiṣṇavān dharmān vijr̥mbhayan sarvānapi pāṣaṇḍān nicakhāna

WORD BY WORD — PALABRA POR PALABRA

saḥHeÉl
evaindeeden efecto
bhagavānthe Supreme Personality of Godheadla Suprema Personalidad de Dios
yugein the yugaen el yuga
turiyein the fourthen el cuarto
apievenincluso
brahmain the brāhmaṇasen los brāhmaṇas
kulein a familyen una familia
jāyamānaḥtaking birthnaciendo
sarvāalltodo
upaniṣadaḥthe Upanṣadslos Upanṣads
uddidhīrṣuḥdesiring to revealdeseando revelar
sarvānialltodo
dharma-śāstrāṇithe dharma-śāstraslos dharma-śāstras
vistārayiṣṇuḥdesiring to preachdeseando predicar
sarvānalltodo
apievenincluso
janānpeoplegente
saṅtārayiṣṇuḥdesiring to deliverdeseando entregar
sarvānalltodo
apievenincluso
vaiṣṇavānof Lord Viṣṇudel Señor Viṣṇu
dharmānthe science of devotional servicela ciencia del servicio devocional
vijr̥mbhayanrevealingrevelando
sarvānalltodo
apievenincluso
pāṣaṇḍānblasphemersblasfemos
nicakhānaunprooteddesarraigado

TRANSLATION — TRADUCCION

In the fourth yuga the Supreme Personality of Godhead takes birth in a brāhmaṇa family. Desiring to teach the message of all the Upanṣads, preach the truths of the dharma-śāstras, and deliver all the people, He preaches all the truths of vaiṣṇava-dharma a and He also uproots all the atheists and offenders.
En el cuarto yuga, la Suprema Personalidad de Dios tomó nacimiento en la familia de un brāhmaṇa. Deseando enseñar el mensaje de todos los Upanṣiads, predicó las verdades de los dharma-śāstras y liberó a toda la gente. El predicó todas las verdades del vaiṣṇava-dharma, El también venció a todos los ateístas y ofensores.
<< Previous Verso — Verso anterior | Next Verse — Siguiente verso >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library