Śrī Kṛṣṇa Upaniṣad Śrī Kṛṣṇa Upaniṣad

<< 2 - Chapter 2 >>
<< 2 - Capitulo 2 >>

<< VERSE 4 — VERSO 4 >>

स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन
रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः
सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा
विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्प्रवर्तयामास

sa eva bhagavān bhagavantaṁ bahudhā viprīyamāṇaḥ akhilena svena
rupeṇa yuge yuge tenaiva jayamānaḥ sa eva saumitriraikṣvākaḥ
sarvāṇi dhānuṣaśāstrāṇi sarvāṇyastraśāstrāṇi bahudhā
viprīyamāno rakṣāṁsi sarvāṇi vinighnaṁścāturvarṇyadharmān pravartayāmāsa

WORD BY WORD — PALABRA POR PALABRA

saḥHeÉl
evaindeeden efecto
bhagavānthe Supreme Personality of Godheadla Suprema Personalidad de Dios
bhagavantamto the Supreme Personality of Godheada la Suprema Personalidad de Dios
bahudhāin many waysde muchas maneras
viprīyamāṇaḥappearingapareciendo
akhilenaalltodo
svenaownpropio
rūpeṇawith formcon forma
yugeyugayuga
yugeafter yugadespués del yuga
tenaby Himpor Él
evaindeeden efecto
jayamānaḥtaking birthnacer
saumitriḥas the son of Sumitrācomo el hijo de Sumitrā
aikṣvākaḥthe descendent of Ikṣvākuel descendiente de Ikṣvāku
sarvāṇyalltodo
astra-śāstrāṇiscience of weaponsciencia de las armas
bahudhāin many waysde muchas maneras
viprīyamānaḥmanifestingmanifestando
rakṣāṁsidemonsdemonios
sarvāṇialltodo
vinighnaskillingasesinato
cātur-varṇya-dharmānthe varṇāṣrama-dharmael varṇāṣrama-dharma
pravartayām-āsamanifestingmanifestando

TRANSLATION — TRADUCCION

Lord Śeṣa is the Personality of Godhead. Yuga after yuga He appears in many forms. He took birth as Lakṣmana, the son of Sumitrā and descendent of King Ikṣvāku. Learned in the science of archery and weapons. He killed all the demons and protected varṇāṣrama-dharma.
El Señor Śeṣa es la Personalidad de Dios. Yuga tras yuga El aparece en muchas formas. El tomó nacimiento como Lakṣmana, el hijo de Sumitrā y es descendiente del rey Ikṣvāku. Es entendido en la ciencia de la arquería y las armas, El mató a todos los demonios y protegió el varṇāṣrama-dharma.
<< Previous Verso — Verso anterior | Next Verse — Siguiente verso >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library