Śrī Kṛṣṇa Upaniṣad Śrī Kṛṣṇa Upaniṣad

<< 2 - Chapter 2 >>
<< 2 - Capitulo 2 >>

<< VERSE 2 — VERSO 2 >>

ततः प्रद्युम्नसंज्ञक आसीत्
तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत
तस्मात् दश प्रजापतयो मरीच्याद्याः
स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त
तेभ्योः सर्वाणि भूतानि च
तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते
तस्मिन्नेव प्रलीयन्ते

tataḥ pradyumnasaṁjñaka āsīt
tasmāt ahaṁkāranāmāniruddho hiraṇyagarbho'jāyata
tasmāt daśa prajāpatayo marīcyādyāḥ
sthāṇudakṣakardamapriyavratottanapādavāyavo vyajāyanta
tebhyoḥ sarvāṇi bhūtāni ca
tasmāccheṣādeva sarvāṇi ca bhūtāni samutpadyante
tasminneva pralīyante

WORD BY WORD — PALABRA POR PALABRA

tataḥfrom himde él
pradyumna-saṁjñakaḥnamed Pradyumnallamado Pradyumna
āsītwasfue
tasmātfrom Himde Él
ahaṅkāra-nāmānamed false-egollamado ego falso
aniruddhaḥAniruddhaAniruddha
hiraṇyagarbhaḥHiraṇyagarbhaHiraṇyagarbha
jāyatawas bornnació
tasmātfrom himde él
daśathe tenlos diez
prajāpatayaḥPrajāpatisPrajāpatis
marīcy-ādyāḥheaded by Mariciencabezados por Marici
sthāṇu-dakṣa-kardama-priyavratottanapāda-vāyavaḥSthānu, Daksa, Kardama, Priyavrata, Uttānapāda, and VāyuSthānu, Daksa, Kardama, Priyavrata, Uttānapāda y Vāyu
vyajāyantawere bornnacieron
tebhyaḥfrom themde ellos
sarvāṇialltodos
bhūtāniliving beingsentidades vivientes
caandy
tasmātfrom himde él
śeṣātfrom Lord Śeṣadel Señor Śeṣa
evaindeeden efecto
sarvāṇialltodos
caandy
bhūtāniliving beingsentidades vivientes
samutpadyanteare bornnacen
tasminin Himen Él
evaindeeden efecto
pralīyantemergeunir

TRANSLATION — TRADUCCION

From Him was born the person named Pradyumna. From Pradyumna was born Aniruddha, who had the names Ahaṅkara and Hiraṇyagarbha. From Pradyumna were born the ten Prajāpatis, beginning with Marīcī and including Sthānu, Daksa, Kardama, Priyavrata, Uttānapāda, and Vāyu. In this way from Lord Seṣa all living beings were born and into Lord Seṣa they enter (at the time of cosmic devastation).
De El nació la persona llamada Pradyumna. De Pradyumna nació Aniruddha, quien tiene los nombres de Ahaṅkara y Hiraṇyagarbha. De Pradyumna nacieron los diez Prajāpatis, comenzando con Marīcī e incluyendo Sthānu, Daka, Kardama, Priyavrata, Uttānapāda y Vāyu. De esta manera todas las entidades viventes nacieron del Señor Śeṣa y dentro del Señor Śeṣa ellas entran (en el momento de la devastacion cósmica).
<< Previous Verso — Verso anterior | Next Verse — Siguiente verso >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library