Śrī Kṛṣṇa Upaniṣad Śrī Kṛṣṇa Upaniṣad

<< 1 - Chapter 1 >>
<< 1 - Capitulo 1 >>

<< VERSE 8 — VERSO 8 >>

गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः
वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः

gopyo gāva r̥castasya yaṣṭikā kamalāsanaḥ
vaṁśastu bhagavān rudraḥ śr̥ṅgamindraḥ sagosuraḥ

WORD BY WORD — PALABRA POR PALABRA

gopyaḥgopīsgopīs
gāvacowsvacas
r̥caḥpersonified VedasVedas personificados
tasyaof Himde él
yaṣṭikāstickpalo
kamalāsanaḥBrahmāBrahmā
vaṁśaḥfluteflauta
tuindeeden efecto
bhagavānLordSeñor
rudraḥŚivaŚiva
śr̥ṅgamhorncuerno
indraḥIndraIndra
svaghaḥAghaAgha
asuraḥthe demonel demonio

TRANSLATION — TRADUCCION

The personified Vedas became gopīs and cows, Brahmā became Lord Kṛṣṇa’s stik, Lord Śiva became Lord Kṛṣṇa’s flute, and Indra became Lord Kṛṣṇa’s buffalo-horn bugle. Someone became the demon Aghāsura.
Los Vedas personificados se volvieron gopīs y vacas; Brahmā se convirtió en la vara de Kṛṣṇa, el Señor Śiva en la flauta de Kṛṣṇa e Indra en el cuerno de búfalo de Kṛṣṇa. Alguien se convirtió en el demonio Aghāsura.
<< Previous Verso — Verso anterior | Next Verse — Siguiente verso >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library