Śrī Kṛṣṇa Upaniṣad Śrī Kṛṣṇa Upaniṣad

<< 1 - Chapter 1 >>
<< 1 - Capitulo 1 >>

<< VERSE 20 — VERSO 20 >>

जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः
यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः

jayantīsaṁbhavo vāyuścamaro dharmasaṁjñitaḥ
yasyāsau jvalanābhāsaḥ khaḍgarūpo maheśvaraḥ

WORD BY WORD — PALABRA POR PALABRA

jayantī-saṁbhavaḥthe time of Lord Kṛṣṇa’s birthEl momento del nacimiento del Señor Kṛṣṇa.
vāyuḥVāyuVāyu
camaraḥcamaracamara
dharma-saṁjñitaḥnamed Dharmallamado Dharma
yasyaof whomde los cuales
asauthisesta
jvalanābhāsaḥglitteringreluciente
khaḍga-rūpaḥin the form of a sworden forma de espada
maheśvaraḥLord ŚivaEl señor Śiva

TRANSLATION — TRADUCCION

Vāyu became the time of Lord Kṛṣṇa’s birth, Yamarāja became Lord’s Krsna’s cāmara. Lord Śiva became Lord Kṛṣṇa’s glittering sword.
Vāyu se volvió el tiempo en el nacimiento del Señor Kṛṣṇa. Yamarāja se convirtió en Su cāmara y el Señor Śiva en Su refulgente espada.
<< Previous Verso — Verso anterior | Next Verse — Siguiente verso >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library