Śrī Kṛṣṇa Upaniṣad Śrī Kṛṣṇa Upaniṣad

<< 1 - Chapter 1 >>
<< 1 - Capitulo 1 >>

<< VERSE 15 — VERSO 15 >>

दया सा रोहिणी माता सत्यभामा धरेति वै
अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः

dayā sā rohiṇī mātā satyabhāmā dhareti vai
aghāsuro māhāvyādhiḥ kaliḥ kaṁsaḥ sa bhūpatiḥ

WORD BY WORD — PALABRA POR PALABRA

dayāmercymisericordia
sheella
rohiṇīRohiṇīRohiṇī
matāmothermadre
satyabhāmāSatyabhāmāSatyabhāmā
dharāthe earth goddessla diosa de la tierra
itithusasí
vaiindeeden efecto
aghāsuraḥAghāsuraAghāsura
māhā-vyādhiḥgreat diseasegran enfermedad
kaliḥquarrelriña
kaṁsaḥKaṁsaKaṁsa
saheél
bhūpatiḥkingrey

TRANSLATION — TRADUCCION

Personified mercy became Mother Rohiṇī. The earth goddess becme Satyabhāmā. Personified disease became Aghāsura. Personified quarrel became King Kaṁsa.
La misericordia se convirtió en la madre Rohiṇī. La diosa Tierra en Satyabhāmā. La enfermedad personificada en Aghāsura y la riña personificada en el rey Kaṁsa.
<< Previous Verso — Verso anterior | Next Verse — Siguiente verso >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library