Bhagavad-gītā As it IsEl Bhagavad-gītā Tal y como es

<< 1 - Observing the Armies on the Battlefield of Kurukṣetra >>
<< 1 - Observando los ejércitos en el campo de batalla de Kurukṣetra >>

<< VERSE 5 — VERSO 5 >>

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥


dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

WORD BY WORD — PALABRA POR PALABRA

dhṛṣṭaketuḥDhṛṣṭaketu
cekitānaḥCekitāna
kāśirājaḥKāśirāja
caalso
vīrya-vānvery powerful
purujitPurujit
kuntibhojaḥKuntibhoja
caand
śaibyaḥŚaibya
caand
nara-puṅgavaḥhero in human society

TRANSLATION — TRADUCCION

There are also great heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.
También hay grandes guerreros heróicos y poderosos como Dhṛṣṭaketu, Cekiāna, Kāśirāja, Purujit, Kuntibhoja y śaibya.

PURPORT — SIGNIFICADO

This verse has not purport by Bhaktivedānta.

Este verso no tiene significado de Bhaktivedānta.

<< Previous Verso — Verso anterior | Next Verse — Siguiente verso >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library